A 75-14 Kārakādyarthanirṇaya

Template:NR

Manuscript culture infobox

Filmed in: A 75/14
Title: Kārakādyarthanirṇaya
Dimensions: 24 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6618
Remarks:

Reel No. A 75-14

Inventory No. 30144

Title Kārakādyarthanirṇaya

Remarks alternatively styled Kārakacakra (as abbreviated in the margin: ° ca°), Kārakavāda, Kārakavivecana, and Ṣaṭkārakavivecana

Author Bhavānanda Siddhāntavāgīśa

Subject Vyākaraṇa

Language Sanskrit

Text Features on the six kārakas in Sanskrit grammar: discussing the different opinions on kārakas and their definitions held by both vaiyākaraṇas and nyaiyāyikas, as well as giving some definitions of his own; part of Śabdārthasāramañjarī, a navyavyākaraṇa work belonging to the Navyanyāya section of Indian philosophy

Manuscript Details

Script Devanāgarī

Material Indian paper

State complete

Size 24,0 x 10,0 cm

Binding Hole none

Folios 10

Lines per Folio 14–15

Foliation figures in the upper left-hand margin and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6618

Manuscript Features

Excerpts

Beginning

śrīmanmahāgagaṇapaye (!) namaḥ || śrī ❖ ||

natvā kṛṣṇapadadvaṃdvaṃ kārakādyarthanirṇāyaḥ |
śrībhavānaṃdasiddhāṃtavāgīśena vitanyate || 1 ||

tatra (2) kriyānimittaṃ kārakam iti na sāmānyalakṣaṇaṃ | saṃpradānāder antam iti prakāśanadvārena taṃḍulādisaṃpādanadvārā saṃbaṃbaṃdhino (!) (3) pi kādi(!)kriyānimittatvena saṃbaṃdhi caitrasya taṃḍulaṃ pacatītyādau caitrādāv ativyāpteḥ || kiṃtu vibhaktyarthadvārā kriyānvayi(4)tva(ṃ) mukhyabhāktasādhāraṇakārakatvaṃ | kriyānimittatvasahitaṃ mukhyam iti | stokaṃ pacatītyādau kriyāviśeṣaṇe ʼtivyā(5)ptivyāptivāraṇāya vibhaktyarthadvāreti |

(fol. 1r1–5)

End

svādheyatvaṃ ca yadi svanirūpitādhikaraṇasaṃbaṃdhitvaṃ<ref name="ftn1">There is a ring-like symbol between °saṃbaṃdhi and °tvaṃ, probably indicating an abbreviation by the scribe.</ref> tadā ʼnyonyośraya (!) anyacca durvvacaṃ nāpi tadutpattaye sthitaye jñaptaye cā(3)pekṣaṇīyaṃ adhikaraṇaṃ utpattaye apekṣaṇīyaṃ ca kāryasya kāraṇasthitaye ghaṭādeḥ bhūtalādijñaptaye ca jātyādeḥ samavā(4)di (!) abhāvasavamavāyayoś ca svarūpasaṃbaṃdhīti vācyaṃ | apekṣaṇīyatvaṃ<ref name="ftn2">After ape° the scribe wrote half a pa, continuing with °kṣaṇīyatvaṃ.

</ref> hi na janakatvaṃ atīṃdriyajātyādyativyāpte | ḥ | tasya lau(5)ki(!)pratyakṣābhāve sannikarṣāghaṭakatvenājanakatvād daṃḍāder ghaṭādyadhikatvāpatteś ca | nāpy adhikatvaṃ | ātmāśrayāt || ❖

(fol. 10v2–5)

Microfilm Details

Reel No. A 75/14

Date of Filming 1970?

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 08-07-2004

Bibliography

  • Bhavānanda’s Kārakacakra: a study in the light of Sanskrit grammar and the philosophy of Navya-nyāya; by Arvind Kumar; Nirmal Book Agency; Kurukshetra; 1992.

<references/>